Article Details

कुरानशरीफस्य संस्कृतानुवादस्य अध्ययनम् | Original Article

Surendra Kumar*, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

यथास्वस्व धर्मेषुस्वग्रन्थाः भवन्ति। श्रीमद्भगवद्गीता हिन्दूधर्मस्य पवित्र पुस्तकम् अस्ति। तथैवमुस्लिम् धर्मस्य पवित्रग्रन्थः कुरानशरीफः वर्तते। युगेऽस्मिन् ‘कुरानशरीफस्य संस्कृतानुवादस्य अध्ययनम्’ विषयोऽयम् विशिष्टं स्थानं आवहति। लोकेजनानां मध्ये वैरस्य भावनायाः उदयोऽभवत्। तेमिश्रजनाः धार्मिककट्टरतां धारयन्ति। परस्परं धर्मोपरिकटाक्षाः कुवन्ति। इत्थंतेषां विचोरषु एवंपृथगता दृश्यते। आधुनिककाले अनयेः द्वयोः धार्मिक ग्रन्थो परिशोधकार्य विशेषरूपेणनाऽभवत्। प्राचीनकाले सर्व धर्मसम्भावस्या भावनासर्वेषां हृदयेषु आसीत्। अतः एतादृशीमेवतर्कप्रधानासकल शास्त्र पारतादृष्टि सरलतया सुगमतया च समुन्मीलयिंतु गुरूणां सान्निध्ये प्रयासः क्रियते। उभयोः धार्मिक ग्रन्थयो कुरानशरीफ संस्कृतानुवादस्य अध्ययनम् विभिन्न शास्त्राणाम्माध्यमेन् शोध प्रबन्धेऽस्मिन् क्रियते। विनाअनुसन्धानेन् कस्यापिविषयास्य स्पष्टीकरणं न भवति। धार्मिककैताः स्थापनार्थ तथा पारस्परिक वैभन्यस्तादुरी करणार्थं मदीयानु सन्धानस्य महत्व्ंवर्तते।