Article Details

मत्स्यप्रदेशस्य परिचयात्मकमनुशीलनम् | Original Article

Ramanarayan Sharma*, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

मत्स्यप्रदेशः द्वयोःशब्दयोः योगेन निष्पन्नः मत्स्य- प्रदेशश्चेति। अस्य प्रदेशस्य गणना मौर्यसाम्राज्यस्य तत्कालीनेषु षोडशमहाजनपदेषु क्रियते स्म। तदानीं जनपदोऽयं सर्वसमृद्धः वैभवसम्पन्नश्चासीत्। अस्य अस्तित्वं प्रागैतिहासिककालस्य आदिमानवेन सह संलग्नमस्ति। अत्र खननक्रियया लब्धाभिः पुरातत्वसामग्रीभिः शैलाश्रयैश्च सार्धेकलक्षवर्षप्राक् कालीनानामुपकरणानां शैलचित्राणाधारेण प्रमाणितमिदं यत् मानवसभ्यताया उद्भवविकासे मत्स्यप्रदेशस्य योगदानं महत्वपूर्णमस्ति।