Article Details

कुरानशरीफस्य संस्कृतानुवादस्य मध्ये भाषायाः दृष्टिकोणेन् एवं एकेश्वरवाद | Original Article

Surendra Kumar*, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

विश्वस्य भाषाषु द्विवचनं संस्कृत अरबी भाषयोः एव आगभाषायां विभक्तिनां रूपाणेन् तरिन्या (द्विवचनम्) यथासस्ंकृतेन् उपसर्गपत्र ययन् भवत्। तथैव भाषायमपि उपसा च भवतः। तेसाबिकं लोहिकं च कथ्यते। या ट्टशी सस्ंकृतेनुदित कुराणास्य धर्मग्रन्थेन् विशेष् रूपेण गीतया सहबहुसमाता् वर्तते। धार्मिक एकताया उदे्श्यः अस्मिन् सन्दर्भऽध्ययनं करिष्यामः। 1. भगवद्गीताकुरान शरीफयोः समानताः। 2. अनये अनुवादस्य परम्परायांसमानता दृश्यन्ते। 3. भाषागत् एक रूपतयासमानता दृश्यते। श्रीमद्भागवाद् कुरानयोः एकेस्वरस्य एक उपासनाद्रष्टुम शक्यते। भगवतगीता कुरानयो हिन्दुदेवान् प्रतिविवादः न कृतः। उभयोः ग्रन्थयो परम वृत्हमास्यति आस्थावत् सदेशः वर्तते। भगवदगीतायाः अष्टमोऽध्याय चतुर्थे श्लोके दृश्यते।