Article Details

मत्स्यप्रदेशान्तर्गतं विराटनगरस्यपरिवर्णनम् | Original Article

Ramanarayan Sharma*, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

पौराणिककालादेव विराटनगरस्य भोगोलिकपरिक्षेत्रमिदं पुराकालिकतीर्थनगररूपेण जगतिख्यातं वर्तते। भगवत्याः सत्याः दक्षिणपादागुलिभिः पूतमिदं “एकचत्वारिंशतमशक्तिपीठरूपेण प्रसिद्धमस्ति”[1] सुधीभिः भक्तवरेण्यैः मातुः अत्रत्य स्वरूपं अम्बिकेति भैरवस्वरूपं च अमृतेति निगद्यते।