Article Details

श्रीमद्भगवद्गीता तथा कुरान मध्ये विश्व बन्धुत्वस्य भावना | Original Article

Rajender Kumar Saini*, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

श्रीमद्भगवद्गीता तथा कुर्आन उभौ एव एतादृशौ ग्रन्थौ स्तः। अनयोः ग्रन्थयोः एव समाज सुधरस्य प्रेरणा प्रतिवदे प्राप्यते। श्रीमद्भगवद्गीता न केवलं समाजोद्धारकरूपेण प्रसिद्धम् अस्ति अपितु मोक्षदायक रूपेण अपि परिगण्यते। अस्मिन् ग्रन्थे स्वयं श्रीकृष्णः उपदेशं ददाति। अर्जुनः तस्य विराटरूपस्य दर्शनं करोति। अत्रा प्रेरणादायकाः श्लोकाः वर्तते। एतेषु श्लोकेषु स्पफूर्तिः आजायते। विश्वबन्धुत्वस्य भावनाया दर्शनं प्राप्यते अत्रा। एषः ग्रन्थः संसारस्य कल्याणमिच्छति।