Article Details

श्रीमद्भगवद्गीतायां तथा कुरान इति ग्रन्थयोः आसुरीमार्गस्य परिणामाः | Original Article

Rajender Kumar Saini*, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

आसुरीमार्गस्य परिणामाः- यदा आसुरीवृत्तयः स्व पराकाषं धरयन्ति तर्हि मानव समाजे अनेकाः विकृतयः द्रष्टुं शक्यन्ते। यथा - अत्याचारः, अनाचारः, भ्रष्टाचारः, हत्या, चैरकर्म, बलात्कारः इत्यादयः। यद्यपि जगतनियन्ता स्वयमेव संसारस्य संचालनाय दैवीवृत्तिम् आसुरीवृत्तिं वा अजनयत् येन श्रद्धावन्तान् श्रद्धाहीनान जनान् विभक्तुं शक्यात्। यथा भगवद्गीतायाम् कथितमस्ति यत् - ‘‘शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययवर्तते पुनः।।[1]