Article Details

अभिज्ञानशाकुन्तलम रचना: एवम् महत्त्वे | Original Article

Nisha Kumari*, Sundra Mathto, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

बहति प्रापयति अग्निः खयं इचिराधिकरणं भूवैज्ञादिदेवतास्वरमना यजमनादिकृतं अपयाति ° अभिमुखा वै देवाः ” इति श्रुतेः । अनेन इरिधिकरणभूताः संस्- तास्त्रेताश्रय उच्यंते अनेन तेजोमश्री तनुरुक था या च इति । होत्री यजमानरूपा चशब्द उक्तसमुच्चये । हविरधिकरणे हवनकषं वेत्यर्थः । अनेन विचित्र शक्तिरचे द्योत्यते वान्वाचयसमहृतरेतरमुचचे’इत्यमरः । यद्यपि इनृशद विज्ञ प्रयुज्यते तथापि इवनस्य देवतोद्देशेन भ्यागमकत्वेन तस्य यजमाननेन च स एव मुख्य होता । अनेन यजमानस्य तनुरुक्ता । ये द्वे कालं विधत्त इति । ये द्वे मूत सूर्याचन्द्रमप्ररूपे । यद्यपि नित्ये विभुः काटः तयषि के यन्नं कालं सुखमस्म कमित्यादिव्यवहारेषु तपनेन्दुगतिपारच्छिन्नस्यैत्र कालशदवाच्यत्वान् सूर्यगतिपरिच्छन्नः कलामुहूर्ताऽहोरात्रादिः । चंद्रगटुपक्षिताः प्रतिपदादितैययः । एतादृशपr१च्छेद- कर्जुनेन तयोः कालविधातृत्वं न चेत्कान नियत्राह्वानं न घटते। अहोरात्रःक्षण कालं विधत इति केचन वदन्ति । न चैतच्चानुरगं बहुलझे अ५ यंत्रे रात्रेः संभवात् पूर्वक्षणवर्तित्वाभावाच । पूर्वस्मिन् पक्षे उपाधिदेवेन तिथीनां कालकर्तृत्वे पूर्व क्षणत्वनियमनैरपेक्ष्रेण तिथेः संभवादुपाधितया कालकर्तुमेव सहृदयहृदय मध्यास् । अनेन सूर्याचन्द्रमखरूपे तनु उक्ते ॥ धृतैित्रिपञ्चगुणेति । धूयतेऽनयेति श्रुतः श्रोत्रेनिद्रश्रः तस्य विषयः शब्दः + शब्दऋणकमाकाशम् ’ इति काणदः। विश्वं चराचरं ध्याप्य अन्तर्बहिश्चाभिसंबध्य स्थिता न तु कदाचिद्विमक्ता श्रुतिविषयगुणा या स्थितेत्येतावता भादशप्रतियतौ व्याप्य विश्वमेत पद्योपादाने निरर्थकमिति नाश झनीयम् ।