Article Details

वेदोपनिषत्पुराणेषु मानवेतरसृष्टिपरम्परा | Original Article

Maya Yadav*, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

मानवेतरप्राणिनो विना मनुष्य-जीवन-कल्पना-सम्भव-प्रायैव विद्यते। मानवेतरप्राणिनो मनुष्याश्चान्योन्याश्रितास्सन्तः एकस्मिन्नेव सूत्रे आबद्धास्सन्तस्तिष्ठन्तीति निश्चप्रचम्। कारणमेतदेव यत् मानवेतरप्राणिनाञ्चेयं विविधाद्भुत्-सृष्टिरचना परम्परां सम्प्राप्य निर्बाधगत्या प्रवहमाना दरिदृश्यते।यथा-