Article Details

नैषधीयचरितस्य प्रथमसर्गस्य ‘अण्’ प्रत्ययान्तपदानां समीक्षणम् | Original Article

Parveen Sharma*, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

नैषधीयचरितस्य प्रथमसर्गे अण् प्रत्ययः विभिन्नेष्वर्थेषु 33 वारं प्रयुक्तोऽस्ति। चतुर्दशतमे श्लोके कैतवः शब्दः प्रयुक्तोऽस्ति। शब्दकल्पद्रुमकारः अस्मिन् पदे स्वार्थें ‘अण्’ प्रत्ययः स्वीकरोति।[1] अग्रिमे श्लोके ‘वैधसीं’ इति पदं प्रयुक्तमस्ति। अस्मिन् पदे आचार्यः शेषराज‘ तस्येदम्[2] इत्यनेन पाणिनीयसूत्रेण ‘अण्’ ‘अण्’ प्रत्ययं स्वीकरोति।[3] एकोनविंशतितमे श्लोके शैशवः पदं प्रयुक्तमस्ति।