Article Details

Shrikrishanvallavabhacharyanusaren Yogdarshanasya Mahatwam |

Parveen Kumar, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

अस्माकं भारतीय परम्परायां आस्तिकनास्तिकभेदेन नव दर्शनानि प्रचलितानि सन्ति। विबुध्ैः त्राीणि नास्तिक षडास्तिकसंज्ञितानि। भरतीयसाहित्ये दर्शनशास्त्रास्य वैशिष्ट्यमस्ति बृहत्तरम्। तत् किं नाम दर्शनम्? ‘दृश्यते{नेनेतिदर्शनम्’अथवा रहस्यमयस्य निगुढतमस्य प्रप×चस्य समाधनपथदर्शकं शास्त्रामिदं किल दर्शनमित्यभिध्ीयते। महर्षिणां दिव्यचक्षुषां साक्षात्कृतर्ध्मणां तपोनिष्ठबुsया सत्यभुततत्वमालोचनपरं ज्ञावमेव दर्शनम्। जन्मतः मनुष्यः मरणशीलः एव मत्वा कर्मणि सीव्यतीति निरुक्तेः। यदा कदा सः चिन्तनं करोति को{हं? कुतो{हं? कस्माद{हं? इत्यादीन् गुढप्रश्नान्। गुढप्रश्नचिन्तनमननपरिणतिभूतमेवेदं दर्शनशास्त्राम्। उक्त×च ‘आत्मावा{रे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति।’