Article Details

Vyakaranshastrey Siddhant Koumudyah Anivaryatwam |

Parveen Kumar, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

इति भास्कराचार्यप्रभृत्याचार्यमुखोद्गीतपथाव्याकरण शास्त्रस्याऽध्ययनन्नित राम- पेक्षितम्। अतोऽत्रप्रयोजनपल्लवनेनालम्। किन्तुतत्सच्छास्त्रज्ञानं केन लघुनोपायेन- स्यादित्यर्थमनेके आचार्य्याः प्रायतन्त। तेषाम्प्रयतनपरम्परायां याकरणसिद्धान्तकौमुदीप्रणेता श्रीमद्भट्टोजिदीक्षितो नूनमतिशेते। तद्ग्रन्थव्याख्यानग्रन्थपरम्परायां प्रौढ़मनोरमाशब्दरत्नलघुशब्देन्दुशेखरबृहच्छब्देन्दु- शेखरबालमनोरमातत्वबोधिनीशिवदत्रीलक्ष्मीटीकाग्रन्थप्रभृतयोरनेके ग्रन्थाराराज्यन्तेऽधुना। एतानाश्रित्य वैयाकरणनिकायेषु शास्त्रार्थचर्चाऽऽपि  शोश्रूयते। तत्फलीभूतानिफक्कि- कारत्नमंजूषाप्रभृतिरत्नान्यपि शब्दशास्त्रोज्ज्वलप्रांगणे विलसन्तितराम्।